A 467-13 (Agniṣṭoma)grāvastotriyaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/13
Title: [Agniṣṭoma]grāvastotriyaprayoga
Dimensions: 19.5 x 8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4416
Remarks:


Reel No. A 467-13 Inventory No. 1465

Title Agniṣṭomagrāvastotriyaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 8.0 cm

Folios 8

Lines per Folio 8–9

Foliation figures in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 5/4416

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

atha grāvastotrīyaprayogaḥ |

somapravākeṇāmukaśarmaṇā somo bhaviṣyati tatra bhavatā grāvastotrīyaṃ karttavyam ity ukteḥ taṃ pṛchati ko yajñaḥ ka ṛtvijaḥ kā dakṣiṇete tena prativacane date. yajamānena vṛtaḥ saṃjapati | mahan me vo co bhargo me voco bhago me voco yaśo me vocs tomaṃ me vocaḥ tṛptiṃ me voco bhuktiṃ me vocas tṛptiṃ me vocaḥ sarvaṃ me vocas ta mām avatu tan mā viśatu tena bhukṣiṣīya. iti japitvā | (fol. 1r1–5)

End

agneḥ samida asi tejosi tejo me dehi edhosyedhiṣī mahi | samidasi samedhiṣī mahi | āpo aghānvacāriṣa | varcasā yathā gṛhītaṃ | agne | samidasi jetosi tejo me dāḥ svāhā | somasya samid asi duriṣṭer māyā hi svāhā | pitṛṇāṃ samid asi mṛtyor mā pāhi svāhā | oṃ ma ce svaraś came yajñopa ca te anamaś caspate nyūnaṃ tadariktaṃ tasmai namaḥ || (fol. 8r7–8v3)

Colophon

iti grāvas tu⟨t⟩prayoga[ḥ] samāptaḥ || śrī || (fol. 8v3–4)

Microfilm Details

Reel No. A 467/13

Date of Filming 29-12-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 12-01-2010

Bibliography