A 467-13 (Agniṣṭoma)grāvastotriyaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 467/13
Title: [Agniṣṭoma]grāvastotriyaprayoga
Dimensions: 19.5 x 8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4416
Remarks:
Reel No. A 467-13 Inventory No. 1465
Title Agniṣṭomagrāvastotriyaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.5 x 8.0 cm
Folios 8
Lines per Folio 8–9
Foliation figures in the lower right hand margin on the verso
Place of Deposit NAK
Accession No. 5/4416
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
atha grāvastotrīyaprayogaḥ |
somapravākeṇāmukaśarmaṇā somo bhaviṣyati tatra bhavatā grāvastotrīyaṃ karttavyam ity ukteḥ taṃ pṛchati ko yajñaḥ ka ṛtvijaḥ kā dakṣiṇete tena prativacane date. yajamānena vṛtaḥ saṃjapati | mahan me vo co bhargo me voco bhago me voco yaśo me vocs tomaṃ me vocaḥ tṛptiṃ me voco bhuktiṃ me vocas tṛptiṃ me vocaḥ sarvaṃ me vocas ta mām avatu tan mā viśatu tena bhukṣiṣīya. iti japitvā | (fol. 1r1–5)
End
agneḥ samida asi tejosi tejo me dehi edhosyedhiṣī mahi | samidasi samedhiṣī mahi | āpo aghānvacāriṣa | varcasā yathā gṛhītaṃ | agne | samidasi jetosi tejo me dāḥ svāhā | somasya samid asi duriṣṭer māyā hi svāhā | pitṛṇāṃ samid asi mṛtyor mā pāhi svāhā | oṃ ma ce svaraś came yajñopa ca te anamaś caspate nyūnaṃ tadariktaṃ tasmai namaḥ || (fol. 8r7–8v3)
Colophon
iti grāvas tu⟨t⟩prayoga[ḥ] samāptaḥ || śrī || (fol. 8v3–4)
Microfilm Details
Reel No. A 467/13
Date of Filming 29-12-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 12-01-2010
Bibliography